Declension table of ?dharaṇīdhṛt

Deva

MasculineSingularDualPlural
Nominativedharaṇīdhṛt dharaṇīdhṛtau dharaṇīdhṛtaḥ
Vocativedharaṇīdhṛt dharaṇīdhṛtau dharaṇīdhṛtaḥ
Accusativedharaṇīdhṛtam dharaṇīdhṛtau dharaṇīdhṛtaḥ
Instrumentaldharaṇīdhṛtā dharaṇīdhṛdbhyām dharaṇīdhṛdbhiḥ
Dativedharaṇīdhṛte dharaṇīdhṛdbhyām dharaṇīdhṛdbhyaḥ
Ablativedharaṇīdhṛtaḥ dharaṇīdhṛdbhyām dharaṇīdhṛdbhyaḥ
Genitivedharaṇīdhṛtaḥ dharaṇīdhṛtoḥ dharaṇīdhṛtām
Locativedharaṇīdhṛti dharaṇīdhṛtoḥ dharaṇīdhṛtsu

Compound dharaṇīdhṛt -

Adverb -dharaṇīdhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria