Declension table of ?dharaṇigrāma

Deva

MasculineSingularDualPlural
Nominativedharaṇigrāmaḥ dharaṇigrāmau dharaṇigrāmāḥ
Vocativedharaṇigrāma dharaṇigrāmau dharaṇigrāmāḥ
Accusativedharaṇigrāmam dharaṇigrāmau dharaṇigrāmān
Instrumentaldharaṇigrāmeṇa dharaṇigrāmābhyām dharaṇigrāmaiḥ dharaṇigrāmebhiḥ
Dativedharaṇigrāmāya dharaṇigrāmābhyām dharaṇigrāmebhyaḥ
Ablativedharaṇigrāmāt dharaṇigrāmābhyām dharaṇigrāmebhyaḥ
Genitivedharaṇigrāmasya dharaṇigrāmayoḥ dharaṇigrāmāṇām
Locativedharaṇigrāme dharaṇigrāmayoḥ dharaṇigrāmeṣu

Compound dharaṇigrāma -

Adverb -dharaṇigrāmam -dharaṇigrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria