Declension table of dharaṇidāsa

Deva

MasculineSingularDualPlural
Nominativedharaṇidāsaḥ dharaṇidāsau dharaṇidāsāḥ
Vocativedharaṇidāsa dharaṇidāsau dharaṇidāsāḥ
Accusativedharaṇidāsam dharaṇidāsau dharaṇidāsān
Instrumentaldharaṇidāsena dharaṇidāsābhyām dharaṇidāsaiḥ dharaṇidāsebhiḥ
Dativedharaṇidāsāya dharaṇidāsābhyām dharaṇidāsebhyaḥ
Ablativedharaṇidāsāt dharaṇidāsābhyām dharaṇidāsebhyaḥ
Genitivedharaṇidāsasya dharaṇidāsayoḥ dharaṇidāsānām
Locativedharaṇidāse dharaṇidāsayoḥ dharaṇidāseṣu

Compound dharaṇidāsa -

Adverb -dharaṇidāsam -dharaṇidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria