Declension table of ?dharṣitā

Deva

FeminineSingularDualPlural
Nominativedharṣitā dharṣite dharṣitāḥ
Vocativedharṣite dharṣite dharṣitāḥ
Accusativedharṣitām dharṣite dharṣitāḥ
Instrumentaldharṣitayā dharṣitābhyām dharṣitābhiḥ
Dativedharṣitāyai dharṣitābhyām dharṣitābhyaḥ
Ablativedharṣitāyāḥ dharṣitābhyām dharṣitābhyaḥ
Genitivedharṣitāyāḥ dharṣitayoḥ dharṣitānām
Locativedharṣitāyām dharṣitayoḥ dharṣitāsu

Adverb -dharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria