Declension table of ?dharṣiṇī

Deva

FeminineSingularDualPlural
Nominativedharṣiṇī dharṣiṇyau dharṣiṇyaḥ
Vocativedharṣiṇi dharṣiṇyau dharṣiṇyaḥ
Accusativedharṣiṇīm dharṣiṇyau dharṣiṇīḥ
Instrumentaldharṣiṇyā dharṣiṇībhyām dharṣiṇībhiḥ
Dativedharṣiṇyai dharṣiṇībhyām dharṣiṇībhyaḥ
Ablativedharṣiṇyāḥ dharṣiṇībhyām dharṣiṇībhyaḥ
Genitivedharṣiṇyāḥ dharṣiṇyoḥ dharṣiṇīnām
Locativedharṣiṇyām dharṣiṇyoḥ dharṣiṇīṣu

Compound dharṣiṇi - dharṣiṇī -

Adverb -dharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria