Declension table of ?dharṣavara

Deva

MasculineSingularDualPlural
Nominativedharṣavaraḥ dharṣavarau dharṣavarāḥ
Vocativedharṣavara dharṣavarau dharṣavarāḥ
Accusativedharṣavaram dharṣavarau dharṣavarān
Instrumentaldharṣavareṇa dharṣavarābhyām dharṣavaraiḥ dharṣavarebhiḥ
Dativedharṣavarāya dharṣavarābhyām dharṣavarebhyaḥ
Ablativedharṣavarāt dharṣavarābhyām dharṣavarebhyaḥ
Genitivedharṣavarasya dharṣavarayoḥ dharṣavarāṇām
Locativedharṣavare dharṣavarayoḥ dharṣavareṣu

Compound dharṣavara -

Adverb -dharṣavaram -dharṣavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria