Declension table of ?dharṣakāriṇī

Deva

FeminineSingularDualPlural
Nominativedharṣakāriṇī dharṣakāriṇyau dharṣakāriṇyaḥ
Vocativedharṣakāriṇi dharṣakāriṇyau dharṣakāriṇyaḥ
Accusativedharṣakāriṇīm dharṣakāriṇyau dharṣakāriṇīḥ
Instrumentaldharṣakāriṇyā dharṣakāriṇībhyām dharṣakāriṇībhiḥ
Dativedharṣakāriṇyai dharṣakāriṇībhyām dharṣakāriṇībhyaḥ
Ablativedharṣakāriṇyāḥ dharṣakāriṇībhyām dharṣakāriṇībhyaḥ
Genitivedharṣakāriṇyāḥ dharṣakāriṇyoḥ dharṣakāriṇīnām
Locativedharṣakāriṇyām dharṣakāriṇyoḥ dharṣakāriṇīṣu

Compound dharṣakāriṇi - dharṣakāriṇī -

Adverb -dharṣakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria