Declension table of ?dharṣakā

Deva

FeminineSingularDualPlural
Nominativedharṣakā dharṣake dharṣakāḥ
Vocativedharṣake dharṣake dharṣakāḥ
Accusativedharṣakām dharṣake dharṣakāḥ
Instrumentaldharṣakayā dharṣakābhyām dharṣakābhiḥ
Dativedharṣakāyai dharṣakābhyām dharṣakābhyaḥ
Ablativedharṣakāyāḥ dharṣakābhyām dharṣakābhyaḥ
Genitivedharṣakāyāḥ dharṣakayoḥ dharṣakāṇām
Locativedharṣakāyām dharṣakayoḥ dharṣakāsu

Adverb -dharṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria