Declension table of ?dharṣaka

Deva

NeuterSingularDualPlural
Nominativedharṣakam dharṣake dharṣakāṇi
Vocativedharṣaka dharṣake dharṣakāṇi
Accusativedharṣakam dharṣake dharṣakāṇi
Instrumentaldharṣakeṇa dharṣakābhyām dharṣakaiḥ
Dativedharṣakāya dharṣakābhyām dharṣakebhyaḥ
Ablativedharṣakāt dharṣakābhyām dharṣakebhyaḥ
Genitivedharṣakasya dharṣakayoḥ dharṣakāṇām
Locativedharṣake dharṣakayoḥ dharṣakeṣu

Compound dharṣaka -

Adverb -dharṣakam -dharṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria