Declension table of ?dharṣaka

Deva

MasculineSingularDualPlural
Nominativedharṣakaḥ dharṣakau dharṣakāḥ
Vocativedharṣaka dharṣakau dharṣakāḥ
Accusativedharṣakam dharṣakau dharṣakān
Instrumentaldharṣakeṇa dharṣakābhyām dharṣakaiḥ dharṣakebhiḥ
Dativedharṣakāya dharṣakābhyām dharṣakebhyaḥ
Ablativedharṣakāt dharṣakābhyām dharṣakebhyaḥ
Genitivedharṣakasya dharṣakayoḥ dharṣakāṇām
Locativedharṣake dharṣakayoḥ dharṣakeṣu

Compound dharṣaka -

Adverb -dharṣakam -dharṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria