Declension table of ?dharṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedharṣaṇīyam dharṣaṇīye dharṣaṇīyāni
Vocativedharṣaṇīya dharṣaṇīye dharṣaṇīyāni
Accusativedharṣaṇīyam dharṣaṇīye dharṣaṇīyāni
Instrumentaldharṣaṇīyena dharṣaṇīyābhyām dharṣaṇīyaiḥ
Dativedharṣaṇīyāya dharṣaṇīyābhyām dharṣaṇīyebhyaḥ
Ablativedharṣaṇīyāt dharṣaṇīyābhyām dharṣaṇīyebhyaḥ
Genitivedharṣaṇīyasya dharṣaṇīyayoḥ dharṣaṇīyānām
Locativedharṣaṇīye dharṣaṇīyayoḥ dharṣaṇīyeṣu

Compound dharṣaṇīya -

Adverb -dharṣaṇīyam -dharṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria