Declension table of ?dharṣaṇi

Deva

FeminineSingularDualPlural
Nominativedharṣaṇiḥ dharṣaṇī dharṣaṇayaḥ
Vocativedharṣaṇe dharṣaṇī dharṣaṇayaḥ
Accusativedharṣaṇim dharṣaṇī dharṣaṇīḥ
Instrumentaldharṣaṇyā dharṣaṇibhyām dharṣaṇibhiḥ
Dativedharṣaṇyai dharṣaṇaye dharṣaṇibhyām dharṣaṇibhyaḥ
Ablativedharṣaṇyāḥ dharṣaṇeḥ dharṣaṇibhyām dharṣaṇibhyaḥ
Genitivedharṣaṇyāḥ dharṣaṇeḥ dharṣaṇyoḥ dharṣaṇīnām
Locativedharṣaṇyām dharṣaṇau dharṣaṇyoḥ dharṣaṇiṣu

Compound dharṣaṇi -

Adverb -dharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria