Declension table of ?dharṣaṇātman

Deva

MasculineSingularDualPlural
Nominativedharṣaṇātmā dharṣaṇātmānau dharṣaṇātmānaḥ
Vocativedharṣaṇātman dharṣaṇātmānau dharṣaṇātmānaḥ
Accusativedharṣaṇātmānam dharṣaṇātmānau dharṣaṇātmanaḥ
Instrumentaldharṣaṇātmanā dharṣaṇātmabhyām dharṣaṇātmabhiḥ
Dativedharṣaṇātmane dharṣaṇātmabhyām dharṣaṇātmabhyaḥ
Ablativedharṣaṇātmanaḥ dharṣaṇātmabhyām dharṣaṇātmabhyaḥ
Genitivedharṣaṇātmanaḥ dharṣaṇātmanoḥ dharṣaṇātmanām
Locativedharṣaṇātmani dharṣaṇātmanoḥ dharṣaṇātmasu

Compound dharṣaṇātma -

Adverb -dharṣaṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria