Declension table of ?dharṣaṇā

Deva

FeminineSingularDualPlural
Nominativedharṣaṇā dharṣaṇe dharṣaṇāḥ
Vocativedharṣaṇe dharṣaṇe dharṣaṇāḥ
Accusativedharṣaṇām dharṣaṇe dharṣaṇāḥ
Instrumentaldharṣaṇayā dharṣaṇābhyām dharṣaṇābhiḥ
Dativedharṣaṇāyai dharṣaṇābhyām dharṣaṇābhyaḥ
Ablativedharṣaṇāyāḥ dharṣaṇābhyām dharṣaṇābhyaḥ
Genitivedharṣaṇāyāḥ dharṣaṇayoḥ dharṣaṇānām
Locativedharṣaṇāyām dharṣaṇayoḥ dharṣaṇāsu

Adverb -dharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria