Declension table of ?dharṇasi

Deva

NeuterSingularDualPlural
Nominativedharṇasi dharṇasinī dharṇasīni
Vocativedharṇasi dharṇasinī dharṇasīni
Accusativedharṇasi dharṇasinī dharṇasīni
Instrumentaldharṇasinā dharṇasibhyām dharṇasibhiḥ
Dativedharṇasine dharṇasibhyām dharṇasibhyaḥ
Ablativedharṇasinaḥ dharṇasibhyām dharṇasibhyaḥ
Genitivedharṇasinaḥ dharṇasinoḥ dharṇasīnām
Locativedharṇasini dharṇasinoḥ dharṇasiṣu

Compound dharṇasi -

Adverb -dharṇasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria