Declension table of ?dharṇasi

Deva

MasculineSingularDualPlural
Nominativedharṇasiḥ dharṇasī dharṇasayaḥ
Vocativedharṇase dharṇasī dharṇasayaḥ
Accusativedharṇasim dharṇasī dharṇasīn
Instrumentaldharṇasinā dharṇasibhyām dharṇasibhiḥ
Dativedharṇasaye dharṇasibhyām dharṇasibhyaḥ
Ablativedharṇaseḥ dharṇasibhyām dharṇasibhyaḥ
Genitivedharṇaseḥ dharṇasyoḥ dharṇasīnām
Locativedharṇasau dharṇasyoḥ dharṇasiṣu

Compound dharṇasi -

Adverb -dharṇasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria