Declension table of ?dharṇasa

Deva

NeuterSingularDualPlural
Nominativedharṇasam dharṇase dharṇasāni
Vocativedharṇasa dharṇase dharṇasāni
Accusativedharṇasam dharṇase dharṇasāni
Instrumentaldharṇasena dharṇasābhyām dharṇasaiḥ
Dativedharṇasāya dharṇasābhyām dharṇasebhyaḥ
Ablativedharṇasāt dharṇasābhyām dharṇasebhyaḥ
Genitivedharṇasasya dharṇasayoḥ dharṇasānām
Locativedharṇase dharṇasayoḥ dharṇaseṣu

Compound dharṇasa -

Adverb -dharṇasam -dharṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria