Declension table of ?dhanyatā

Deva

FeminineSingularDualPlural
Nominativedhanyatā dhanyate dhanyatāḥ
Vocativedhanyate dhanyate dhanyatāḥ
Accusativedhanyatām dhanyate dhanyatāḥ
Instrumentaldhanyatayā dhanyatābhyām dhanyatābhiḥ
Dativedhanyatāyai dhanyatābhyām dhanyatābhyaḥ
Ablativedhanyatāyāḥ dhanyatābhyām dhanyatābhyaḥ
Genitivedhanyatāyāḥ dhanyatayoḥ dhanyatānām
Locativedhanyatāyām dhanyatayoḥ dhanyatāsu

Adverb -dhanyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria