Declension table of ?dhanyāṣṭaka

Deva

NeuterSingularDualPlural
Nominativedhanyāṣṭakam dhanyāṣṭake dhanyāṣṭakāni
Vocativedhanyāṣṭaka dhanyāṣṭake dhanyāṣṭakāni
Accusativedhanyāṣṭakam dhanyāṣṭake dhanyāṣṭakāni
Instrumentaldhanyāṣṭakena dhanyāṣṭakābhyām dhanyāṣṭakaiḥ
Dativedhanyāṣṭakāya dhanyāṣṭakābhyām dhanyāṣṭakebhyaḥ
Ablativedhanyāṣṭakāt dhanyāṣṭakābhyām dhanyāṣṭakebhyaḥ
Genitivedhanyāṣṭakasya dhanyāṣṭakayoḥ dhanyāṣṭakānām
Locativedhanyāṣṭake dhanyāṣṭakayoḥ dhanyāṣṭakeṣu

Compound dhanyāṣṭaka -

Adverb -dhanyāṣṭakam -dhanyāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria