Declension table of ?dhanvayavāsaka

Deva

MasculineSingularDualPlural
Nominativedhanvayavāsakaḥ dhanvayavāsakau dhanvayavāsakāḥ
Vocativedhanvayavāsaka dhanvayavāsakau dhanvayavāsakāḥ
Accusativedhanvayavāsakam dhanvayavāsakau dhanvayavāsakān
Instrumentaldhanvayavāsakena dhanvayavāsakābhyām dhanvayavāsakaiḥ dhanvayavāsakebhiḥ
Dativedhanvayavāsakāya dhanvayavāsakābhyām dhanvayavāsakebhyaḥ
Ablativedhanvayavāsakāt dhanvayavāsakābhyām dhanvayavāsakebhyaḥ
Genitivedhanvayavāsakasya dhanvayavāsakayoḥ dhanvayavāsakānām
Locativedhanvayavāsake dhanvayavāsakayoḥ dhanvayavāsakeṣu

Compound dhanvayavāsaka -

Adverb -dhanvayavāsakam -dhanvayavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria