Declension table of ?dhanvayavāsa

Deva

MasculineSingularDualPlural
Nominativedhanvayavāsaḥ dhanvayavāsau dhanvayavāsāḥ
Vocativedhanvayavāsa dhanvayavāsau dhanvayavāsāḥ
Accusativedhanvayavāsam dhanvayavāsau dhanvayavāsān
Instrumentaldhanvayavāsena dhanvayavāsābhyām dhanvayavāsaiḥ dhanvayavāsebhiḥ
Dativedhanvayavāsāya dhanvayavāsābhyām dhanvayavāsebhyaḥ
Ablativedhanvayavāsāt dhanvayavāsābhyām dhanvayavāsebhyaḥ
Genitivedhanvayavāsasya dhanvayavāsayoḥ dhanvayavāsānām
Locativedhanvayavāse dhanvayavāsayoḥ dhanvayavāseṣu

Compound dhanvayavāsa -

Adverb -dhanvayavāsam -dhanvayavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria