Declension table of ?dhanvayāsaka

Deva

MasculineSingularDualPlural
Nominativedhanvayāsakaḥ dhanvayāsakau dhanvayāsakāḥ
Vocativedhanvayāsaka dhanvayāsakau dhanvayāsakāḥ
Accusativedhanvayāsakam dhanvayāsakau dhanvayāsakān
Instrumentaldhanvayāsakena dhanvayāsakābhyām dhanvayāsakaiḥ dhanvayāsakebhiḥ
Dativedhanvayāsakāya dhanvayāsakābhyām dhanvayāsakebhyaḥ
Ablativedhanvayāsakāt dhanvayāsakābhyām dhanvayāsakebhyaḥ
Genitivedhanvayāsakasya dhanvayāsakayoḥ dhanvayāsakānām
Locativedhanvayāsake dhanvayāsakayoḥ dhanvayāsakeṣu

Compound dhanvayāsaka -

Adverb -dhanvayāsakam -dhanvayāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria