Declension table of ?dhanvayāsa

Deva

MasculineSingularDualPlural
Nominativedhanvayāsaḥ dhanvayāsau dhanvayāsāḥ
Vocativedhanvayāsa dhanvayāsau dhanvayāsāḥ
Accusativedhanvayāsam dhanvayāsau dhanvayāsān
Instrumentaldhanvayāsena dhanvayāsābhyām dhanvayāsaiḥ dhanvayāsebhiḥ
Dativedhanvayāsāya dhanvayāsābhyām dhanvayāsebhyaḥ
Ablativedhanvayāsāt dhanvayāsābhyām dhanvayāsebhyaḥ
Genitivedhanvayāsasya dhanvayāsayoḥ dhanvayāsānām
Locativedhanvayāse dhanvayāsayoḥ dhanvayāseṣu

Compound dhanvayāsa -

Adverb -dhanvayāsam -dhanvayāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria