Declension table of ?dhanvapati

Deva

MasculineSingularDualPlural
Nominativedhanvapatiḥ dhanvapatī dhanvapatayaḥ
Vocativedhanvapate dhanvapatī dhanvapatayaḥ
Accusativedhanvapatim dhanvapatī dhanvapatīn
Instrumentaldhanvapatinā dhanvapatibhyām dhanvapatibhiḥ
Dativedhanvapataye dhanvapatibhyām dhanvapatibhyaḥ
Ablativedhanvapateḥ dhanvapatibhyām dhanvapatibhyaḥ
Genitivedhanvapateḥ dhanvapatyoḥ dhanvapatīnām
Locativedhanvapatau dhanvapatyoḥ dhanvapatiṣu

Compound dhanvapati -

Adverb -dhanvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria