Declension table of ?dhanvanya

Deva

NeuterSingularDualPlural
Nominativedhanvanyam dhanvanye dhanvanyāni
Vocativedhanvanya dhanvanye dhanvanyāni
Accusativedhanvanyam dhanvanye dhanvanyāni
Instrumentaldhanvanyena dhanvanyābhyām dhanvanyaiḥ
Dativedhanvanyāya dhanvanyābhyām dhanvanyebhyaḥ
Ablativedhanvanyāt dhanvanyābhyām dhanvanyebhyaḥ
Genitivedhanvanyasya dhanvanyayoḥ dhanvanyānām
Locativedhanvanye dhanvanyayoḥ dhanvanyeṣu

Compound dhanvanya -

Adverb -dhanvanyam -dhanvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria