Declension table of ?dhanvanya

Deva

MasculineSingularDualPlural
Nominativedhanvanyaḥ dhanvanyau dhanvanyāḥ
Vocativedhanvanya dhanvanyau dhanvanyāḥ
Accusativedhanvanyam dhanvanyau dhanvanyān
Instrumentaldhanvanyena dhanvanyābhyām dhanvanyaiḥ dhanvanyebhiḥ
Dativedhanvanyāya dhanvanyābhyām dhanvanyebhyaḥ
Ablativedhanvanyāt dhanvanyābhyām dhanvanyebhyaḥ
Genitivedhanvanyasya dhanvanyayoḥ dhanvanyānām
Locativedhanvanye dhanvanyayoḥ dhanvanyeṣu

Compound dhanvanya -

Adverb -dhanvanyam -dhanvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria