Declension table of ?dhanvantarisāranidhi

Deva

MasculineSingularDualPlural
Nominativedhanvantarisāranidhiḥ dhanvantarisāranidhī dhanvantarisāranidhayaḥ
Vocativedhanvantarisāranidhe dhanvantarisāranidhī dhanvantarisāranidhayaḥ
Accusativedhanvantarisāranidhim dhanvantarisāranidhī dhanvantarisāranidhīn
Instrumentaldhanvantarisāranidhinā dhanvantarisāranidhibhyām dhanvantarisāranidhibhiḥ
Dativedhanvantarisāranidhaye dhanvantarisāranidhibhyām dhanvantarisāranidhibhyaḥ
Ablativedhanvantarisāranidheḥ dhanvantarisāranidhibhyām dhanvantarisāranidhibhyaḥ
Genitivedhanvantarisāranidheḥ dhanvantarisāranidhyoḥ dhanvantarisāranidhīnām
Locativedhanvantarisāranidhau dhanvantarisāranidhyoḥ dhanvantarisāranidhiṣu

Compound dhanvantarisāranidhi -

Adverb -dhanvantarisāranidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria