Declension table of ?dhanvantarīyā

Deva

FeminineSingularDualPlural
Nominativedhanvantarīyā dhanvantarīye dhanvantarīyāḥ
Vocativedhanvantarīye dhanvantarīye dhanvantarīyāḥ
Accusativedhanvantarīyām dhanvantarīye dhanvantarīyāḥ
Instrumentaldhanvantarīyayā dhanvantarīyābhyām dhanvantarīyābhiḥ
Dativedhanvantarīyāyai dhanvantarīyābhyām dhanvantarīyābhyaḥ
Ablativedhanvantarīyāyāḥ dhanvantarīyābhyām dhanvantarīyābhyaḥ
Genitivedhanvantarīyāyāḥ dhanvantarīyayoḥ dhanvantarīyāṇām
Locativedhanvantarīyāyām dhanvantarīyayoḥ dhanvantarīyāsu

Adverb -dhanvantarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria