Declension table of ?dhanvantarīya

Deva

NeuterSingularDualPlural
Nominativedhanvantarīyam dhanvantarīye dhanvantarīyāṇi
Vocativedhanvantarīya dhanvantarīye dhanvantarīyāṇi
Accusativedhanvantarīyam dhanvantarīye dhanvantarīyāṇi
Instrumentaldhanvantarīyeṇa dhanvantarīyābhyām dhanvantarīyaiḥ
Dativedhanvantarīyāya dhanvantarīyābhyām dhanvantarīyebhyaḥ
Ablativedhanvantarīyāt dhanvantarīyābhyām dhanvantarīyebhyaḥ
Genitivedhanvantarīyasya dhanvantarīyayoḥ dhanvantarīyāṇām
Locativedhanvantarīye dhanvantarīyayoḥ dhanvantarīyeṣu

Compound dhanvantarīya -

Adverb -dhanvantarīyam -dhanvantarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria