Declension table of ?dhanvantarīya

Deva

MasculineSingularDualPlural
Nominativedhanvantarīyaḥ dhanvantarīyau dhanvantarīyāḥ
Vocativedhanvantarīya dhanvantarīyau dhanvantarīyāḥ
Accusativedhanvantarīyam dhanvantarīyau dhanvantarīyān
Instrumentaldhanvantarīyeṇa dhanvantarīyābhyām dhanvantarīyaiḥ dhanvantarīyebhiḥ
Dativedhanvantarīyāya dhanvantarīyābhyām dhanvantarīyebhyaḥ
Ablativedhanvantarīyāt dhanvantarīyābhyām dhanvantarīyebhyaḥ
Genitivedhanvantarīyasya dhanvantarīyayoḥ dhanvantarīyāṇām
Locativedhanvantarīye dhanvantarīyayoḥ dhanvantarīyeṣu

Compound dhanvantarīya -

Adverb -dhanvantarīyam -dhanvantarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria