Declension table of dhanvantari

Deva

MasculineSingularDualPlural
Nominativedhanvantariḥ dhanvantarī dhanvantarayaḥ
Vocativedhanvantare dhanvantarī dhanvantarayaḥ
Accusativedhanvantarim dhanvantarī dhanvantarīn
Instrumentaldhanvantariṇā dhanvantaribhyām dhanvantaribhiḥ
Dativedhanvantaraye dhanvantaribhyām dhanvantaribhyaḥ
Ablativedhanvantareḥ dhanvantaribhyām dhanvantaribhyaḥ
Genitivedhanvantareḥ dhanvantaryoḥ dhanvantarīṇām
Locativedhanvantarau dhanvantaryoḥ dhanvantariṣu

Compound dhanvantari -

Adverb -dhanvantari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria