Declension table of ?dhanvantara

Deva

NeuterSingularDualPlural
Nominativedhanvantaram dhanvantare dhanvantarāṇi
Vocativedhanvantara dhanvantare dhanvantarāṇi
Accusativedhanvantaram dhanvantare dhanvantarāṇi
Instrumentaldhanvantareṇa dhanvantarābhyām dhanvantaraiḥ
Dativedhanvantarāya dhanvantarābhyām dhanvantarebhyaḥ
Ablativedhanvantarāt dhanvantarābhyām dhanvantarebhyaḥ
Genitivedhanvantarasya dhanvantarayoḥ dhanvantarāṇām
Locativedhanvantare dhanvantarayoḥ dhanvantareṣu

Compound dhanvantara -

Adverb -dhanvantaram -dhanvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria