Declension table of ?dhanvana

Deva

NeuterSingularDualPlural
Nominativedhanvanam dhanvane dhanvanāni
Vocativedhanvana dhanvane dhanvanāni
Accusativedhanvanam dhanvane dhanvanāni
Instrumentaldhanvanena dhanvanābhyām dhanvanaiḥ
Dativedhanvanāya dhanvanābhyām dhanvanebhyaḥ
Ablativedhanvanāt dhanvanābhyām dhanvanebhyaḥ
Genitivedhanvanasya dhanvanayoḥ dhanvanānām
Locativedhanvane dhanvanayoḥ dhanvaneṣu

Compound dhanvana -

Adverb -dhanvanam -dhanvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria