Declension table of ?dhanvana

Deva

MasculineSingularDualPlural
Nominativedhanvanaḥ dhanvanau dhanvanāḥ
Vocativedhanvana dhanvanau dhanvanāḥ
Accusativedhanvanam dhanvanau dhanvanān
Instrumentaldhanvanena dhanvanābhyām dhanvanaiḥ dhanvanebhiḥ
Dativedhanvanāya dhanvanābhyām dhanvanebhyaḥ
Ablativedhanvanāt dhanvanābhyām dhanvanebhyaḥ
Genitivedhanvanasya dhanvanayoḥ dhanvanānām
Locativedhanvane dhanvanayoḥ dhanvaneṣu

Compound dhanvana -

Adverb -dhanvanam -dhanvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria