Declension table of dhanvan

Deva

MasculineSingularDualPlural
Nominativedhanvā dhanvānau dhanvānaḥ
Vocativedhanvan dhanvānau dhanvānaḥ
Accusativedhanvānam dhanvānau dhanvanaḥ
Instrumentaldhanvanā dhanvabhyām dhanvabhiḥ
Dativedhanvane dhanvabhyām dhanvabhyaḥ
Ablativedhanvanaḥ dhanvabhyām dhanvabhyaḥ
Genitivedhanvanaḥ dhanvanoḥ dhanvanām
Locativedhanvani dhanvanoḥ dhanvasu

Compound dhanva -

Adverb -dhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria