Declension table of ?dhanvajā

Deva

FeminineSingularDualPlural
Nominativedhanvajā dhanvaje dhanvajāḥ
Vocativedhanvaje dhanvaje dhanvajāḥ
Accusativedhanvajām dhanvaje dhanvajāḥ
Instrumentaldhanvajayā dhanvajābhyām dhanvajābhiḥ
Dativedhanvajāyai dhanvajābhyām dhanvajābhyaḥ
Ablativedhanvajāyāḥ dhanvajābhyām dhanvajābhyaḥ
Genitivedhanvajāyāḥ dhanvajayoḥ dhanvajānām
Locativedhanvajāyām dhanvajayoḥ dhanvajāsu

Adverb -dhanvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria