Declension table of ?dhanvaga

Deva

MasculineSingularDualPlural
Nominativedhanvagaḥ dhanvagau dhanvagāḥ
Vocativedhanvaga dhanvagau dhanvagāḥ
Accusativedhanvagam dhanvagau dhanvagān
Instrumentaldhanvagena dhanvagābhyām dhanvagaiḥ dhanvagebhiḥ
Dativedhanvagāya dhanvagābhyām dhanvagebhyaḥ
Ablativedhanvagāt dhanvagābhyām dhanvagebhyaḥ
Genitivedhanvagasya dhanvagayoḥ dhanvagānām
Locativedhanvage dhanvagayoḥ dhanvageṣu

Compound dhanvaga -

Adverb -dhanvagam -dhanvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria