Declension table of ?dhanvaṅga

Deva

MasculineSingularDualPlural
Nominativedhanvaṅgaḥ dhanvaṅgau dhanvaṅgāḥ
Vocativedhanvaṅga dhanvaṅgau dhanvaṅgāḥ
Accusativedhanvaṅgam dhanvaṅgau dhanvaṅgān
Instrumentaldhanvaṅgena dhanvaṅgābhyām dhanvaṅgaiḥ dhanvaṅgebhiḥ
Dativedhanvaṅgāya dhanvaṅgābhyām dhanvaṅgebhyaḥ
Ablativedhanvaṅgāt dhanvaṅgābhyām dhanvaṅgebhyaḥ
Genitivedhanvaṅgasya dhanvaṅgayoḥ dhanvaṅgānām
Locativedhanvaṅge dhanvaṅgayoḥ dhanvaṅgeṣu

Compound dhanvaṅga -

Adverb -dhanvaṅgam -dhanvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria