Declension table of ?dhanvadurgā

Deva

FeminineSingularDualPlural
Nominativedhanvadurgā dhanvadurge dhanvadurgāḥ
Vocativedhanvadurge dhanvadurge dhanvadurgāḥ
Accusativedhanvadurgām dhanvadurge dhanvadurgāḥ
Instrumentaldhanvadurgayā dhanvadurgābhyām dhanvadurgābhiḥ
Dativedhanvadurgāyai dhanvadurgābhyām dhanvadurgābhyaḥ
Ablativedhanvadurgāyāḥ dhanvadurgābhyām dhanvadurgābhyaḥ
Genitivedhanvadurgāyāḥ dhanvadurgayoḥ dhanvadurgāṇām
Locativedhanvadurgāyām dhanvadurgayoḥ dhanvadurgāsu

Adverb -dhanvadurgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria