Declension table of ?dhanvadurga

Deva

MasculineSingularDualPlural
Nominativedhanvadurgaḥ dhanvadurgau dhanvadurgāḥ
Vocativedhanvadurga dhanvadurgau dhanvadurgāḥ
Accusativedhanvadurgam dhanvadurgau dhanvadurgān
Instrumentaldhanvadurgeṇa dhanvadurgābhyām dhanvadurgaiḥ dhanvadurgebhiḥ
Dativedhanvadurgāya dhanvadurgābhyām dhanvadurgebhyaḥ
Ablativedhanvadurgāt dhanvadurgābhyām dhanvadurgebhyaḥ
Genitivedhanvadurgasya dhanvadurgayoḥ dhanvadurgāṇām
Locativedhanvadurge dhanvadurgayoḥ dhanvadurgeṣu

Compound dhanvadurga -

Adverb -dhanvadurgam -dhanvadurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria