Declension table of ?dhanvacyutā

Deva

FeminineSingularDualPlural
Nominativedhanvacyutā dhanvacyute dhanvacyutāḥ
Vocativedhanvacyute dhanvacyute dhanvacyutāḥ
Accusativedhanvacyutām dhanvacyute dhanvacyutāḥ
Instrumentaldhanvacyutayā dhanvacyutābhyām dhanvacyutābhiḥ
Dativedhanvacyutāyai dhanvacyutābhyām dhanvacyutābhyaḥ
Ablativedhanvacyutāyāḥ dhanvacyutābhyām dhanvacyutābhyaḥ
Genitivedhanvacyutāyāḥ dhanvacyutayoḥ dhanvacyutānām
Locativedhanvacyutāyām dhanvacyutayoḥ dhanvacyutāsu

Adverb -dhanvacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria