Declension table of ?dhanvacara

Deva

NeuterSingularDualPlural
Nominativedhanvacaram dhanvacare dhanvacarāṇi
Vocativedhanvacara dhanvacare dhanvacarāṇi
Accusativedhanvacaram dhanvacare dhanvacarāṇi
Instrumentaldhanvacareṇa dhanvacarābhyām dhanvacaraiḥ
Dativedhanvacarāya dhanvacarābhyām dhanvacarebhyaḥ
Ablativedhanvacarāt dhanvacarābhyām dhanvacarebhyaḥ
Genitivedhanvacarasya dhanvacarayoḥ dhanvacarāṇām
Locativedhanvacare dhanvacarayoḥ dhanvacareṣu

Compound dhanvacara -

Adverb -dhanvacaram -dhanvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria