Declension table of ?dhanvacara

Deva

MasculineSingularDualPlural
Nominativedhanvacaraḥ dhanvacarau dhanvacarāḥ
Vocativedhanvacara dhanvacarau dhanvacarāḥ
Accusativedhanvacaram dhanvacarau dhanvacarān
Instrumentaldhanvacareṇa dhanvacarābhyām dhanvacaraiḥ dhanvacarebhiḥ
Dativedhanvacarāya dhanvacarābhyām dhanvacarebhyaḥ
Ablativedhanvacarāt dhanvacarābhyām dhanvacarebhyaḥ
Genitivedhanvacarasya dhanvacarayoḥ dhanvacarāṇām
Locativedhanvacare dhanvacarayoḥ dhanvacareṣu

Compound dhanvacara -

Adverb -dhanvacaram -dhanvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria