Declension table of ?dhanvāyin

Deva

NeuterSingularDualPlural
Nominativedhanvāyi dhanvāyinī dhanvāyīni
Vocativedhanvāyin dhanvāyi dhanvāyinī dhanvāyīni
Accusativedhanvāyi dhanvāyinī dhanvāyīni
Instrumentaldhanvāyinā dhanvāyibhyām dhanvāyibhiḥ
Dativedhanvāyine dhanvāyibhyām dhanvāyibhyaḥ
Ablativedhanvāyinaḥ dhanvāyibhyām dhanvāyibhyaḥ
Genitivedhanvāyinaḥ dhanvāyinoḥ dhanvāyinām
Locativedhanvāyini dhanvāyinoḥ dhanvāyiṣu

Compound dhanvāyi -

Adverb -dhanvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria