Declension table of ?dhanvāyin

Deva

MasculineSingularDualPlural
Nominativedhanvāyī dhanvāyinau dhanvāyinaḥ
Vocativedhanvāyin dhanvāyinau dhanvāyinaḥ
Accusativedhanvāyinam dhanvāyinau dhanvāyinaḥ
Instrumentaldhanvāyinā dhanvāyibhyām dhanvāyibhiḥ
Dativedhanvāyine dhanvāyibhyām dhanvāyibhyaḥ
Ablativedhanvāyinaḥ dhanvāyibhyām dhanvāyibhyaḥ
Genitivedhanvāyinaḥ dhanvāyinoḥ dhanvāyinām
Locativedhanvāyini dhanvāyinoḥ dhanvāyiṣu

Compound dhanvāyi -

Adverb -dhanvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria