Declension table of ?dhanvāvin

Deva

NeuterSingularDualPlural
Nominativedhanvāvi dhanvāvinī dhanvāvīni
Vocativedhanvāvin dhanvāvi dhanvāvinī dhanvāvīni
Accusativedhanvāvi dhanvāvinī dhanvāvīni
Instrumentaldhanvāvinā dhanvāvibhyām dhanvāvibhiḥ
Dativedhanvāvine dhanvāvibhyām dhanvāvibhyaḥ
Ablativedhanvāvinaḥ dhanvāvibhyām dhanvāvibhyaḥ
Genitivedhanvāvinaḥ dhanvāvinoḥ dhanvāvinām
Locativedhanvāvini dhanvāvinoḥ dhanvāviṣu

Compound dhanvāvi -

Adverb -dhanvāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria