Declension table of ?dhanvāsahā

Deva

FeminineSingularDualPlural
Nominativedhanvāsahā dhanvāsahe dhanvāsahāḥ
Vocativedhanvāsahe dhanvāsahe dhanvāsahāḥ
Accusativedhanvāsahām dhanvāsahe dhanvāsahāḥ
Instrumentaldhanvāsahayā dhanvāsahābhyām dhanvāsahābhiḥ
Dativedhanvāsahāyai dhanvāsahābhyām dhanvāsahābhyaḥ
Ablativedhanvāsahāyāḥ dhanvāsahābhyām dhanvāsahābhyaḥ
Genitivedhanvāsahāyāḥ dhanvāsahayoḥ dhanvāsahānām
Locativedhanvāsahāyām dhanvāsahayoḥ dhanvāsahāsu

Adverb -dhanvāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria