Declension table of ?dhanvāsah

Deva

MasculineSingularDualPlural
Nominativedhanvāsaṭ dhanvāsahau dhanvāsahaḥ
Vocativedhanvāsaṭ dhanvāsahau dhanvāsahaḥ
Accusativedhanvāsaham dhanvāsahau dhanvāsahaḥ
Instrumentaldhanvāsahā dhanvāsaḍbhyām dhanvāsaḍbhiḥ
Dativedhanvāsahe dhanvāsaḍbhyām dhanvāsaḍbhyaḥ
Ablativedhanvāsahaḥ dhanvāsaḍbhyām dhanvāsaḍbhyaḥ
Genitivedhanvāsahaḥ dhanvāsahoḥ dhanvāsahām
Locativedhanvāsahi dhanvāsahoḥ dhanvāsaṭsu

Compound dhanvāsaṭ -

Adverb -dhanvāsaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria