Declension table of ?dhanvācārya

Deva

MasculineSingularDualPlural
Nominativedhanvācāryaḥ dhanvācāryau dhanvācāryāḥ
Vocativedhanvācārya dhanvācāryau dhanvācāryāḥ
Accusativedhanvācāryam dhanvācāryau dhanvācāryān
Instrumentaldhanvācāryeṇa dhanvācāryābhyām dhanvācāryaiḥ dhanvācāryebhiḥ
Dativedhanvācāryāya dhanvācāryābhyām dhanvācāryebhyaḥ
Ablativedhanvācāryāt dhanvācāryābhyām dhanvācāryebhyaḥ
Genitivedhanvācāryasya dhanvācāryayoḥ dhanvācāryāṇām
Locativedhanvācārye dhanvācāryayoḥ dhanvācāryeṣu

Compound dhanvācārya -

Adverb -dhanvācāryam -dhanvācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria