Declension table of ?dhanva

Deva

NeuterSingularDualPlural
Nominativedhanvam dhanve dhanvāni
Vocativedhanva dhanve dhanvāni
Accusativedhanvam dhanve dhanvāni
Instrumentaldhanvena dhanvābhyām dhanvaiḥ
Dativedhanvāya dhanvābhyām dhanvebhyaḥ
Ablativedhanvāt dhanvābhyām dhanvebhyaḥ
Genitivedhanvasya dhanvayoḥ dhanvānām
Locativedhanve dhanvayoḥ dhanveṣu

Compound dhanva -

Adverb -dhanvam -dhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria